विशिष्ट खोज

स्थापित परिणाम

  • ऋग्वेद में कृष्णा के 27 संदर्भ मिले
  • सामवेद में कृष्णा के 6 संदर्भ मिले
  • अथर्ववेद में कृष्णा के 12 संदर्भ मिले
कृष्णा के 45 सन्दर्भ मिले Page 2 of 3

Rigveda/9/66/24

देवता: पवमानः सोमः ऋषि: शतं वैखानसाः छन्द: गायत्री स्वर: षड्जः

पवमान ऋतं बृहच्छुक्रं ज्योतिरजीजनत् । कृष्णा तमांसि जङ्घनत् ॥


Rigveda/10/3/2

देवता: अग्निः ऋषि: त्रितः छन्द: निचृत्त्रिष्टुप् स्वर: धैवतः

कृष्णां यदेनीमभि वर्पसा भूज्जनयन्योषां बृहतः पितुर्जाम् । ऊर्ध्वं भानुं सूर्यस्य स्तभायन्दिवो वसुभिररतिर्वि भाति ॥


Rigveda/10/21/3

देवता: अग्निः ऋषि: विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः छन्द: विराट्पङ्क्ति स्वर: पञ्चमः

त्वे धर्माण आसते जुहूभि: सिञ्चतीरिव । कृष्णा रूपाण्यर्जुना वि वो मदे विश्वा अधि श्रियो धिषे विवक्षसे ॥


Rigveda/10/31/11

देवता: विश्वेदेवा: ऋषि: कवष ऐलूषः छन्द: त्रिष्टुप् स्वर: धैवतः

उत कण्वं नृषद: पुत्रमाहुरुत श्यावो धनमादत्त वाजी । प्र कृष्णाय रुशदपिन्वतोधॠतमत्र नकिरस्मा अपीपेत् ॥


Rigveda/10/61/4

देवता: विश्वेदेवा: ऋषि: नाभानेदिष्ठो मानवः छन्द: पादनिचृत्त्रिष्टुप् स्वर: धैवतः

कृष्णा यद्गोष्वरुणीषु सीदद्दिवो नपाताश्विना हुवे वाम् । वीतं मे यज्ञमा गतं मे अन्नं ववन्वांसा नेषमस्मृतध्रू ॥


Rigveda/10/89/2

देवता: इन्द्र: ऋषि: रेणुः छन्द: आर्चीत्रिष्टुप् स्वर: धैवतः

स सूर्य: पर्युरू वरांस्येन्द्रो ववृत्याद्रथ्येव चक्रा । अतिष्ठन्तमपस्यं१ न सर्गं कृष्णा तमांसि त्विष्या जघान ॥


Rigveda/10/94/5

देवता: ग्रावाणः ऋषि: अर्बुदः काद्रवेयः सर्पः छन्द: निचृत्त्रिष्टुप् स्वर: धैवतः

सुपर्णा वाचमक्रतोप द्यव्याखरे कृष्णा इषिरा अनर्तिषुः । न्य१ङ्नि यन्त्युपरस्य निष्कृतं पुरू रेतो दधिरे सूर्यश्वित: ॥


Samveda/491

देवता: पवमानः सोमः ऋषि: मेध्यातिथिः काण्वः छन्द: गायत्री स्वर: षड्जः

प्र यद्गावो न भूर्णयस्त्वेषा अयासो अक्रमुः । घ्नन्तः कृष्णामप त्वचम् ॥४९१॥


Samveda/595

देवता: इन्द्रः ऋषि: श्रुतकक्ष आङ्गिरसः छन्द: गायत्री स्वर: षड्जः

त्वमेतदधारयः कृष्णासु रोहिणीषु च । परुष्णीषु रुशत्पयः ॥५९५॥


Samveda/892

देवता: पवमानः सोमः ऋषि: मेध्यातिथिः काण्वः छन्द: गायत्री स्वर: षड्जः

प्र यद्गावो न भूर्णयस्त्वेषा अयासो अक्रमुः । घ्नन्तः कृष्णामप त्वचम् ॥८९२॥


Samveda/1149

देवता: इन्द्राग्नी ऋषि: भरद्वाजो बार्हस्पत्यः छन्द: गायत्री स्वर: षड्जः

तमीडिष्व यो अर्चिषा वना विश्वा परिष्वजत् । कृष्णा कृणोति जिह्वया ॥११४९॥


Samveda/1547

देवता: अग्निः ऋषि: त्रित आप्त्यः छन्द: त्रिष्टुप् स्वर: धैवतः

कृष्णां यदेनीमभि वर्पसाभूज्जनयन्योषां बृहतः पितुर्जाम् । ऊर्ध्वं भानुꣳ सूर्यस्य स्तभायन्दिवो वसुभिररतिर्वि भाति ॥१५४७


Samveda/1750

देवता: उषाः ऋषि: कुत्स आङ्गिरसः छन्द: त्रिष्टुप् स्वर: धैवतः

रुशद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः । समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने ॥१७५०॥


Atharvaveda/5/23/5

देवता: इन्द्रः ऋषि: कण्वः छन्द: अनुष्टुप् स्वर: कृमिघ्न सूक्त

ये क्रिमयः शितिकक्षा ये कृष्णाः शितिबाहवः। ये के च विश्वरूपास्तान्क्रिमीन् जम्भयामसि ॥


Atharvaveda/5/30/11

देवता: आयुः ऋषि: चातनः छन्द: अनुष्टुप् स्वर: दीर्घायुष्य सूक्त

अयमग्निरुपसद्य इह सूर्य उदेतु ते। उदेहि मृत्योर्गम्भीरात्कृष्णाच्चित्तमसस्परि ॥


Atharvaveda/6/49/3

देवता: अग्निः ऋषि: गार्ग्य छन्द: विराड्जगती स्वर: अग्निस्तवन सूक्त

सुपर्णा वाचमक्रतोप द्यव्याखरे कृष्णा इषिरा अनर्तिषुः। नि यन्नियन्ति उपरस्य निष्कृतिं पुरू रेतो दधिरे सूर्यश्रितः ॥


Atharvaveda/7/74/1

देवता: जातवेदाः ऋषि: अथर्वाङ्गिराः छन्द: अनुष्टुप् स्वर: गण्डमालाचिकित्सा सूक्त

अपचितां लोहिनीनां कृष्णा मातेति शुश्रुम। मुनेर्देवस्य मूलेन सर्वा विध्यामि ता अहम् ॥


Atharvaveda/8/7/1

देवता: भैषज्यम्, आयुष्यम्, ओषधिसमूहः ऋषि: अथर्वा छन्द: अनुष्टुप् स्वर: ओषधि समूह सूक्त

या बभ्रवो याश्च शुक्रा रोहिणीरुत पृश्नयः। असिक्नीः कृष्णा ओषधीः सर्वा अच्छावदामसि ॥


Atharvaveda/9/6/17

देवता: अतिथिः, विद्या ऋषि: ब्रह्मा छन्द: त्रिपदा विराड्भुरिग्गायत्री स्वर: अतिथि सत्कार

स्रुग्दर्विर्नेक्षणमायवनं द्रोणकलशाः कुम्भ्यो वायव्यानि पात्राणीयमेव कृष्णाजिनम् ॥


Atharvaveda/11/2/2

देवता: रुद्रः ऋषि: अथर्वा छन्द: अनुष्टुब्गर्भा पञ्चपदा विराड्जगती स्वर: रुद्र सूक्त

शुने क्रोष्ट्रे मा शरीराणि कर्तमलिक्लवेभ्यो गृध्रेभ्यो ये च कृष्णा अविष्यवः। मक्षिकास्ते पशुपते वयांसि ते विघसे मा विदन्त ॥